Declension table of ?pippalīvardhamānaka

Deva

NeuterSingularDualPlural
Nominativepippalīvardhamānakam pippalīvardhamānake pippalīvardhamānakāni
Vocativepippalīvardhamānaka pippalīvardhamānake pippalīvardhamānakāni
Accusativepippalīvardhamānakam pippalīvardhamānake pippalīvardhamānakāni
Instrumentalpippalīvardhamānakena pippalīvardhamānakābhyām pippalīvardhamānakaiḥ
Dativepippalīvardhamānakāya pippalīvardhamānakābhyām pippalīvardhamānakebhyaḥ
Ablativepippalīvardhamānakāt pippalīvardhamānakābhyām pippalīvardhamānakebhyaḥ
Genitivepippalīvardhamānakasya pippalīvardhamānakayoḥ pippalīvardhamānakānām
Locativepippalīvardhamānake pippalīvardhamānakayoḥ pippalīvardhamānakeṣu

Compound pippalīvardhamānaka -

Adverb -pippalīvardhamānakam -pippalīvardhamānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria