Declension table of ?pippalīvardhamāna

Deva

NeuterSingularDualPlural
Nominativepippalīvardhamānam pippalīvardhamāne pippalīvardhamānāni
Vocativepippalīvardhamāna pippalīvardhamāne pippalīvardhamānāni
Accusativepippalīvardhamānam pippalīvardhamāne pippalīvardhamānāni
Instrumentalpippalīvardhamānena pippalīvardhamānābhyām pippalīvardhamānaiḥ
Dativepippalīvardhamānāya pippalīvardhamānābhyām pippalīvardhamānebhyaḥ
Ablativepippalīvardhamānāt pippalīvardhamānābhyām pippalīvardhamānebhyaḥ
Genitivepippalīvardhamānasya pippalīvardhamānayoḥ pippalīvardhamānānām
Locativepippalīvardhamāne pippalīvardhamānayoḥ pippalīvardhamāneṣu

Compound pippalīvardhamāna -

Adverb -pippalīvardhamānam -pippalīvardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria