Declension table of ?pippalanātha

Deva

MasculineSingularDualPlural
Nominativepippalanāthaḥ pippalanāthau pippalanāthāḥ
Vocativepippalanātha pippalanāthau pippalanāthāḥ
Accusativepippalanātham pippalanāthau pippalanāthān
Instrumentalpippalanāthena pippalanāthābhyām pippalanāthaiḥ pippalanāthebhiḥ
Dativepippalanāthāya pippalanāthābhyām pippalanāthebhyaḥ
Ablativepippalanāthāt pippalanāthābhyām pippalanāthebhyaḥ
Genitivepippalanāthasya pippalanāthayoḥ pippalanāthānām
Locativepippalanāthe pippalanāthayoḥ pippalanātheṣu

Compound pippalanātha -

Adverb -pippalanātham -pippalanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria