Declension table of ?pippalāśana

Deva

NeuterSingularDualPlural
Nominativepippalāśanam pippalāśane pippalāśanāni
Vocativepippalāśana pippalāśane pippalāśanāni
Accusativepippalāśanam pippalāśane pippalāśanāni
Instrumentalpippalāśanena pippalāśanābhyām pippalāśanaiḥ
Dativepippalāśanāya pippalāśanābhyām pippalāśanebhyaḥ
Ablativepippalāśanāt pippalāśanābhyām pippalāśanebhyaḥ
Genitivepippalāśanasya pippalāśanayoḥ pippalāśanānām
Locativepippalāśane pippalāśanayoḥ pippalāśaneṣu

Compound pippalāśana -

Adverb -pippalāśanam -pippalāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria