Declension table of ?pippalāvatī

Deva

FeminineSingularDualPlural
Nominativepippalāvatī pippalāvatyau pippalāvatyaḥ
Vocativepippalāvati pippalāvatyau pippalāvatyaḥ
Accusativepippalāvatīm pippalāvatyau pippalāvatīḥ
Instrumentalpippalāvatyā pippalāvatībhyām pippalāvatībhiḥ
Dativepippalāvatyai pippalāvatībhyām pippalāvatībhyaḥ
Ablativepippalāvatyāḥ pippalāvatībhyām pippalāvatībhyaḥ
Genitivepippalāvatyāḥ pippalāvatyoḥ pippalāvatīnām
Locativepippalāvatyām pippalāvatyoḥ pippalāvatīṣu

Compound pippalāvati - pippalāvatī -

Adverb -pippalāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria