Declension table of ?pippalādatīrtha

Deva

NeuterSingularDualPlural
Nominativepippalādatīrtham pippalādatīrthe pippalādatīrthāni
Vocativepippalādatīrtha pippalādatīrthe pippalādatīrthāni
Accusativepippalādatīrtham pippalādatīrthe pippalādatīrthāni
Instrumentalpippalādatīrthena pippalādatīrthābhyām pippalādatīrthaiḥ
Dativepippalādatīrthāya pippalādatīrthābhyām pippalādatīrthebhyaḥ
Ablativepippalādatīrthāt pippalādatīrthābhyām pippalādatīrthebhyaḥ
Genitivepippalādatīrthasya pippalādatīrthayoḥ pippalādatīrthānām
Locativepippalādatīrthe pippalādatīrthayoḥ pippalādatīrtheṣu

Compound pippalādatīrtha -

Adverb -pippalādatīrtham -pippalādatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria