Declension table of ?piplupracchādanā

Deva

FeminineSingularDualPlural
Nominativepiplupracchādanā piplupracchādane piplupracchādanāḥ
Vocativepiplupracchādane piplupracchādane piplupracchādanāḥ
Accusativepiplupracchādanām piplupracchādane piplupracchādanāḥ
Instrumentalpiplupracchādanayā piplupracchādanābhyām piplupracchādanābhiḥ
Dativepiplupracchādanāyai piplupracchādanābhyām piplupracchādanābhyaḥ
Ablativepiplupracchādanāyāḥ piplupracchādanābhyām piplupracchādanābhyaḥ
Genitivepiplupracchādanāyāḥ piplupracchādanayoḥ piplupracchādanānām
Locativepiplupracchādanāyām piplupracchādanayoḥ piplupracchādanāsu

Adverb -piplupracchādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria