Declension table of ?pipīlikamadhyamā

Deva

FeminineSingularDualPlural
Nominativepipīlikamadhyamā pipīlikamadhyame pipīlikamadhyamāḥ
Vocativepipīlikamadhyame pipīlikamadhyame pipīlikamadhyamāḥ
Accusativepipīlikamadhyamām pipīlikamadhyame pipīlikamadhyamāḥ
Instrumentalpipīlikamadhyamayā pipīlikamadhyamābhyām pipīlikamadhyamābhiḥ
Dativepipīlikamadhyamāyai pipīlikamadhyamābhyām pipīlikamadhyamābhyaḥ
Ablativepipīlikamadhyamāyāḥ pipīlikamadhyamābhyām pipīlikamadhyamābhyaḥ
Genitivepipīlikamadhyamāyāḥ pipīlikamadhyamayoḥ pipīlikamadhyamānām
Locativepipīlikamadhyamāyām pipīlikamadhyamayoḥ pipīlikamadhyamāsu

Adverb -pipīlikamadhyamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria