Declension table of ?pipīlikamadhyama

Deva

NeuterSingularDualPlural
Nominativepipīlikamadhyamam pipīlikamadhyame pipīlikamadhyamāni
Vocativepipīlikamadhyama pipīlikamadhyame pipīlikamadhyamāni
Accusativepipīlikamadhyamam pipīlikamadhyame pipīlikamadhyamāni
Instrumentalpipīlikamadhyamena pipīlikamadhyamābhyām pipīlikamadhyamaiḥ
Dativepipīlikamadhyamāya pipīlikamadhyamābhyām pipīlikamadhyamebhyaḥ
Ablativepipīlikamadhyamāt pipīlikamadhyamābhyām pipīlikamadhyamebhyaḥ
Genitivepipīlikamadhyamasya pipīlikamadhyamayoḥ pipīlikamadhyamānām
Locativepipīlikamadhyame pipīlikamadhyamayoḥ pipīlikamadhyameṣu

Compound pipīlikamadhyama -

Adverb -pipīlikamadhyamam -pipīlikamadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria