Declension table of ?pipīlikamadhyama

Deva

MasculineSingularDualPlural
Nominativepipīlikamadhyamaḥ pipīlikamadhyamau pipīlikamadhyamāḥ
Vocativepipīlikamadhyama pipīlikamadhyamau pipīlikamadhyamāḥ
Accusativepipīlikamadhyamam pipīlikamadhyamau pipīlikamadhyamān
Instrumentalpipīlikamadhyamena pipīlikamadhyamābhyām pipīlikamadhyamaiḥ pipīlikamadhyamebhiḥ
Dativepipīlikamadhyamāya pipīlikamadhyamābhyām pipīlikamadhyamebhyaḥ
Ablativepipīlikamadhyamāt pipīlikamadhyamābhyām pipīlikamadhyamebhyaḥ
Genitivepipīlikamadhyamasya pipīlikamadhyamayoḥ pipīlikamadhyamānām
Locativepipīlikamadhyame pipīlikamadhyamayoḥ pipīlikamadhyameṣu

Compound pipīlikamadhyama -

Adverb -pipīlikamadhyamam -pipīlikamadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria