Declension table of ?pipīlikamadhya

Deva

NeuterSingularDualPlural
Nominativepipīlikamadhyam pipīlikamadhye pipīlikamadhyāni
Vocativepipīlikamadhya pipīlikamadhye pipīlikamadhyāni
Accusativepipīlikamadhyam pipīlikamadhye pipīlikamadhyāni
Instrumentalpipīlikamadhyena pipīlikamadhyābhyām pipīlikamadhyaiḥ
Dativepipīlikamadhyāya pipīlikamadhyābhyām pipīlikamadhyebhyaḥ
Ablativepipīlikamadhyāt pipīlikamadhyābhyām pipīlikamadhyebhyaḥ
Genitivepipīlikamadhyasya pipīlikamadhyayoḥ pipīlikamadhyānām
Locativepipīlikamadhye pipīlikamadhyayoḥ pipīlikamadhyeṣu

Compound pipīlikamadhya -

Adverb -pipīlikamadhyam -pipīlikamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria