Declension table of ?pipīlikāmadhya

Deva

NeuterSingularDualPlural
Nominativepipīlikāmadhyam pipīlikāmadhye pipīlikāmadhyāni
Vocativepipīlikāmadhya pipīlikāmadhye pipīlikāmadhyāni
Accusativepipīlikāmadhyam pipīlikāmadhye pipīlikāmadhyāni
Instrumentalpipīlikāmadhyena pipīlikāmadhyābhyām pipīlikāmadhyaiḥ
Dativepipīlikāmadhyāya pipīlikāmadhyābhyām pipīlikāmadhyebhyaḥ
Ablativepipīlikāmadhyāt pipīlikāmadhyābhyām pipīlikāmadhyebhyaḥ
Genitivepipīlikāmadhyasya pipīlikāmadhyayoḥ pipīlikāmadhyānām
Locativepipīlikāmadhye pipīlikāmadhyayoḥ pipīlikāmadhyeṣu

Compound pipīlikāmadhya -

Adverb -pipīlikāmadhyam -pipīlikāmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria