Declension table of ?pipīlikāmadhya

Deva

MasculineSingularDualPlural
Nominativepipīlikāmadhyaḥ pipīlikāmadhyau pipīlikāmadhyāḥ
Vocativepipīlikāmadhya pipīlikāmadhyau pipīlikāmadhyāḥ
Accusativepipīlikāmadhyam pipīlikāmadhyau pipīlikāmadhyān
Instrumentalpipīlikāmadhyena pipīlikāmadhyābhyām pipīlikāmadhyaiḥ pipīlikāmadhyebhiḥ
Dativepipīlikāmadhyāya pipīlikāmadhyābhyām pipīlikāmadhyebhyaḥ
Ablativepipīlikāmadhyāt pipīlikāmadhyābhyām pipīlikāmadhyebhyaḥ
Genitivepipīlikāmadhyasya pipīlikāmadhyayoḥ pipīlikāmadhyānām
Locativepipīlikāmadhye pipīlikāmadhyayoḥ pipīlikāmadhyeṣu

Compound pipīlikāmadhya -

Adverb -pipīlikāmadhyam -pipīlikāmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria