Declension table of ?pipīlaka

Deva

MasculineSingularDualPlural
Nominativepipīlakaḥ pipīlakau pipīlakāḥ
Vocativepipīlaka pipīlakau pipīlakāḥ
Accusativepipīlakam pipīlakau pipīlakān
Instrumentalpipīlakena pipīlakābhyām pipīlakaiḥ pipīlakebhiḥ
Dativepipīlakāya pipīlakābhyām pipīlakebhyaḥ
Ablativepipīlakāt pipīlakābhyām pipīlakebhyaḥ
Genitivepipīlakasya pipīlakayoḥ pipīlakānām
Locativepipīlake pipīlakayoḥ pipīlakeṣu

Compound pipīlaka -

Adverb -pipīlakam -pipīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria