Declension table of ?pipaviṣu

Deva

NeuterSingularDualPlural
Nominativepipaviṣu pipaviṣuṇī pipaviṣūṇi
Vocativepipaviṣu pipaviṣuṇī pipaviṣūṇi
Accusativepipaviṣu pipaviṣuṇī pipaviṣūṇi
Instrumentalpipaviṣuṇā pipaviṣubhyām pipaviṣubhiḥ
Dativepipaviṣuṇe pipaviṣubhyām pipaviṣubhyaḥ
Ablativepipaviṣuṇaḥ pipaviṣubhyām pipaviṣubhyaḥ
Genitivepipaviṣuṇaḥ pipaviṣuṇoḥ pipaviṣūṇām
Locativepipaviṣuṇi pipaviṣuṇoḥ pipaviṣuṣu

Compound pipaviṣu -

Adverb -pipaviṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria