Declension table of ?pipaṭhiṣā

Deva

FeminineSingularDualPlural
Nominativepipaṭhiṣā pipaṭhiṣe pipaṭhiṣāḥ
Vocativepipaṭhiṣe pipaṭhiṣe pipaṭhiṣāḥ
Accusativepipaṭhiṣām pipaṭhiṣe pipaṭhiṣāḥ
Instrumentalpipaṭhiṣayā pipaṭhiṣābhyām pipaṭhiṣābhiḥ
Dativepipaṭhiṣāyai pipaṭhiṣābhyām pipaṭhiṣābhyaḥ
Ablativepipaṭhiṣāyāḥ pipaṭhiṣābhyām pipaṭhiṣābhyaḥ
Genitivepipaṭhiṣāyāḥ pipaṭhiṣayoḥ pipaṭhiṣāṇām
Locativepipaṭhiṣāyām pipaṭhiṣayoḥ pipaṭhiṣāsu

Adverb -pipaṭhiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria