Declension table of ?pipṛkṣu

Deva

NeuterSingularDualPlural
Nominativepipṛkṣu pipṛkṣuṇī pipṛkṣūṇi
Vocativepipṛkṣu pipṛkṣuṇī pipṛkṣūṇi
Accusativepipṛkṣu pipṛkṣuṇī pipṛkṣūṇi
Instrumentalpipṛkṣuṇā pipṛkṣubhyām pipṛkṣubhiḥ
Dativepipṛkṣuṇe pipṛkṣubhyām pipṛkṣubhyaḥ
Ablativepipṛkṣuṇaḥ pipṛkṣubhyām pipṛkṣubhyaḥ
Genitivepipṛkṣuṇaḥ pipṛkṣuṇoḥ pipṛkṣūṇām
Locativepipṛkṣuṇi pipṛkṣuṇoḥ pipṛkṣuṣu

Compound pipṛkṣu -

Adverb -pipṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria