Declension table of ?pinva

Deva

NeuterSingularDualPlural
Nominativepinvam pinve pinvāni
Vocativepinva pinve pinvāni
Accusativepinvam pinve pinvāni
Instrumentalpinvena pinvābhyām pinvaiḥ
Dativepinvāya pinvābhyām pinvebhyaḥ
Ablativepinvāt pinvābhyām pinvebhyaḥ
Genitivepinvasya pinvayoḥ pinvānām
Locativepinve pinvayoḥ pinveṣu

Compound pinva -

Adverb -pinvam -pinvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria