Declension table of ?pinaddhaka

Deva

NeuterSingularDualPlural
Nominativepinaddhakam pinaddhake pinaddhakāni
Vocativepinaddhaka pinaddhake pinaddhakāni
Accusativepinaddhakam pinaddhake pinaddhakāni
Instrumentalpinaddhakena pinaddhakābhyām pinaddhakaiḥ
Dativepinaddhakāya pinaddhakābhyām pinaddhakebhyaḥ
Ablativepinaddhakāt pinaddhakābhyām pinaddhakebhyaḥ
Genitivepinaddhakasya pinaddhakayoḥ pinaddhakānām
Locativepinaddhake pinaddhakayoḥ pinaddhakeṣu

Compound pinaddhaka -

Adverb -pinaddhakam -pinaddhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria