Declension table of ?pinaddhakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pinaddhakam | pinaddhake | pinaddhakāni |
Vocative | pinaddhaka | pinaddhake | pinaddhakāni |
Accusative | pinaddhakam | pinaddhake | pinaddhakāni |
Instrumental | pinaddhakena | pinaddhakābhyām | pinaddhakaiḥ |
Dative | pinaddhakāya | pinaddhakābhyām | pinaddhakebhyaḥ |
Ablative | pinaddhakāt | pinaddhakābhyām | pinaddhakebhyaḥ |
Genitive | pinaddhakasya | pinaddhakayoḥ | pinaddhakānām |
Locative | pinaddhake | pinaddhakayoḥ | pinaddhakeṣu |