Declension table of ?pinaddhaka

Deva

MasculineSingularDualPlural
Nominativepinaddhakaḥ pinaddhakau pinaddhakāḥ
Vocativepinaddhaka pinaddhakau pinaddhakāḥ
Accusativepinaddhakam pinaddhakau pinaddhakān
Instrumentalpinaddhakena pinaddhakābhyām pinaddhakaiḥ pinaddhakebhiḥ
Dativepinaddhakāya pinaddhakābhyām pinaddhakebhyaḥ
Ablativepinaddhakāt pinaddhakābhyām pinaddhakebhyaḥ
Genitivepinaddhakasya pinaddhakayoḥ pinaddhakānām
Locativepinaddhake pinaddhakayoḥ pinaddhakeṣu

Compound pinaddhaka -

Adverb -pinaddhakam -pinaddhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria