Declension table of ?pinaddha

Deva

NeuterSingularDualPlural
Nominativepinaddham pinaddhe pinaddhāni
Vocativepinaddha pinaddhe pinaddhāni
Accusativepinaddham pinaddhe pinaddhāni
Instrumentalpinaddhena pinaddhābhyām pinaddhaiḥ
Dativepinaddhāya pinaddhābhyām pinaddhebhyaḥ
Ablativepinaddhāt pinaddhābhyām pinaddhebhyaḥ
Genitivepinaddhasya pinaddhayoḥ pinaddhānām
Locativepinaddhe pinaddhayoḥ pinaddheṣu

Compound pinaddha -

Adverb -pinaddham -pinaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria