Declension table of ?piluparṇi

Deva

FeminineSingularDualPlural
Nominativepiluparṇiḥ piluparṇī piluparṇayaḥ
Vocativepiluparṇe piluparṇī piluparṇayaḥ
Accusativepiluparṇim piluparṇī piluparṇīḥ
Instrumentalpiluparṇyā piluparṇibhyām piluparṇibhiḥ
Dativepiluparṇyai piluparṇaye piluparṇibhyām piluparṇibhyaḥ
Ablativepiluparṇyāḥ piluparṇeḥ piluparṇibhyām piluparṇibhyaḥ
Genitivepiluparṇyāḥ piluparṇeḥ piluparṇyoḥ piluparṇīnām
Locativepiluparṇyām piluparṇau piluparṇyoḥ piluparṇiṣu

Compound piluparṇi -

Adverb -piluparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria