Declension table of ?pilipiccha

Deva

MasculineSingularDualPlural
Nominativepilipicchaḥ pilipicchau pilipicchāḥ
Vocativepilipiccha pilipicchau pilipicchāḥ
Accusativepilipiccham pilipicchau pilipicchān
Instrumentalpilipicchena pilipicchābhyām pilipicchaiḥ pilipicchebhiḥ
Dativepilipicchāya pilipicchābhyām pilipicchebhyaḥ
Ablativepilipicchāt pilipicchābhyām pilipicchebhyaḥ
Genitivepilipicchasya pilipicchayoḥ pilipicchānām
Locativepilipicche pilipicchayoḥ pilipiccheṣu

Compound pilipiccha -

Adverb -pilipiccham -pilipicchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria