Declension table of ?pikānanda

Deva

MasculineSingularDualPlural
Nominativepikānandaḥ pikānandau pikānandāḥ
Vocativepikānanda pikānandau pikānandāḥ
Accusativepikānandam pikānandau pikānandān
Instrumentalpikānandena pikānandābhyām pikānandaiḥ pikānandebhiḥ
Dativepikānandāya pikānandābhyām pikānandebhyaḥ
Ablativepikānandāt pikānandābhyām pikānandebhyaḥ
Genitivepikānandasya pikānandayoḥ pikānandānām
Locativepikānande pikānandayoḥ pikānandeṣu

Compound pikānanda -

Adverb -pikānandam -pikānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria