Declension table of ?pikākṣa

Deva

NeuterSingularDualPlural
Nominativepikākṣam pikākṣe pikākṣāṇi
Vocativepikākṣa pikākṣe pikākṣāṇi
Accusativepikākṣam pikākṣe pikākṣāṇi
Instrumentalpikākṣeṇa pikākṣābhyām pikākṣaiḥ
Dativepikākṣāya pikākṣābhyām pikākṣebhyaḥ
Ablativepikākṣāt pikākṣābhyām pikākṣebhyaḥ
Genitivepikākṣasya pikākṣayoḥ pikākṣāṇām
Locativepikākṣe pikākṣayoḥ pikākṣeṣu

Compound pikākṣa -

Adverb -pikākṣam -pikākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria