Declension table of ?pikāṅga

Deva

MasculineSingularDualPlural
Nominativepikāṅgaḥ pikāṅgau pikāṅgāḥ
Vocativepikāṅga pikāṅgau pikāṅgāḥ
Accusativepikāṅgam pikāṅgau pikāṅgān
Instrumentalpikāṅgena pikāṅgābhyām pikāṅgaiḥ pikāṅgebhiḥ
Dativepikāṅgāya pikāṅgābhyām pikāṅgebhyaḥ
Ablativepikāṅgāt pikāṅgābhyām pikāṅgebhyaḥ
Genitivepikāṅgasya pikāṅgayoḥ pikāṅgānām
Locativepikāṅge pikāṅgayoḥ pikāṅgeṣu

Compound pikāṅga -

Adverb -pikāṅgam -pikāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria