Declension table of ?pijūla

Deva

MasculineSingularDualPlural
Nominativepijūlaḥ pijūlau pijūlāḥ
Vocativepijūla pijūlau pijūlāḥ
Accusativepijūlam pijūlau pijūlān
Instrumentalpijūlena pijūlābhyām pijūlaiḥ pijūlebhiḥ
Dativepijūlāya pijūlābhyām pijūlebhyaḥ
Ablativepijūlāt pijūlābhyām pijūlebhyaḥ
Genitivepijūlasya pijūlayoḥ pijūlānām
Locativepijūle pijūlayoḥ pijūleṣu

Compound pijūla -

Adverb -pijūlam -pijūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria