Declension table of ?pīyūkṣilā

Deva

FeminineSingularDualPlural
Nominativepīyūkṣilā pīyūkṣile pīyūkṣilāḥ
Vocativepīyūkṣile pīyūkṣile pīyūkṣilāḥ
Accusativepīyūkṣilām pīyūkṣile pīyūkṣilāḥ
Instrumentalpīyūkṣilayā pīyūkṣilābhyām pīyūkṣilābhiḥ
Dativepīyūkṣilāyai pīyūkṣilābhyām pīyūkṣilābhyaḥ
Ablativepīyūkṣilāyāḥ pīyūkṣilābhyām pīyūkṣilābhyaḥ
Genitivepīyūkṣilāyāḥ pīyūkṣilayoḥ pīyūkṣilānām
Locativepīyūkṣilāyām pīyūkṣilayoḥ pīyūkṣilāsu

Adverb -pīyūkṣilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria