Declension table of ?pīyūkṣila

Deva

MasculineSingularDualPlural
Nominativepīyūkṣilaḥ pīyūkṣilau pīyūkṣilāḥ
Vocativepīyūkṣila pīyūkṣilau pīyūkṣilāḥ
Accusativepīyūkṣilam pīyūkṣilau pīyūkṣilān
Instrumentalpīyūkṣilena pīyūkṣilābhyām pīyūkṣilaiḥ pīyūkṣilebhiḥ
Dativepīyūkṣilāya pīyūkṣilābhyām pīyūkṣilebhyaḥ
Ablativepīyūkṣilāt pīyūkṣilābhyām pīyūkṣilebhyaḥ
Genitivepīyūkṣilasya pīyūkṣilayoḥ pīyūkṣilānām
Locativepīyūkṣile pīyūkṣilayoḥ pīyūkṣileṣu

Compound pīyūkṣila -

Adverb -pīyūkṣilam -pīyūkṣilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria