Declension table of ?pīyūkṣā

Deva

FeminineSingularDualPlural
Nominativepīyūkṣā pīyūkṣe pīyūkṣāḥ
Vocativepīyūkṣe pīyūkṣe pīyūkṣāḥ
Accusativepīyūkṣām pīyūkṣe pīyūkṣāḥ
Instrumentalpīyūkṣayā pīyūkṣābhyām pīyūkṣābhiḥ
Dativepīyūkṣāyai pīyūkṣābhyām pīyūkṣābhyaḥ
Ablativepīyūkṣāyāḥ pīyūkṣābhyām pīyūkṣābhyaḥ
Genitivepīyūkṣāyāḥ pīyūkṣayoḥ pīyūkṣāṇām
Locativepīyūkṣāyām pīyūkṣayoḥ pīyūkṣāsu

Adverb -pīyūkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria