Declension table of pīyūṣavarṣa

Deva

MasculineSingularDualPlural
Nominativepīyūṣavarṣaḥ pīyūṣavarṣau pīyūṣavarṣāḥ
Vocativepīyūṣavarṣa pīyūṣavarṣau pīyūṣavarṣāḥ
Accusativepīyūṣavarṣam pīyūṣavarṣau pīyūṣavarṣān
Instrumentalpīyūṣavarṣeṇa pīyūṣavarṣābhyām pīyūṣavarṣaiḥ pīyūṣavarṣebhiḥ
Dativepīyūṣavarṣāya pīyūṣavarṣābhyām pīyūṣavarṣebhyaḥ
Ablativepīyūṣavarṣāt pīyūṣavarṣābhyām pīyūṣavarṣebhyaḥ
Genitivepīyūṣavarṣasya pīyūṣavarṣayoḥ pīyūṣavarṣāṇām
Locativepīyūṣavarṣe pīyūṣavarṣayoḥ pīyūṣavarṣeṣu

Compound pīyūṣavarṣa -

Adverb -pīyūṣavarṣam -pīyūṣavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria