Declension table of ?pīyūṣavarṇā

Deva

FeminineSingularDualPlural
Nominativepīyūṣavarṇā pīyūṣavarṇe pīyūṣavarṇāḥ
Vocativepīyūṣavarṇe pīyūṣavarṇe pīyūṣavarṇāḥ
Accusativepīyūṣavarṇām pīyūṣavarṇe pīyūṣavarṇāḥ
Instrumentalpīyūṣavarṇayā pīyūṣavarṇābhyām pīyūṣavarṇābhiḥ
Dativepīyūṣavarṇāyai pīyūṣavarṇābhyām pīyūṣavarṇābhyaḥ
Ablativepīyūṣavarṇāyāḥ pīyūṣavarṇābhyām pīyūṣavarṇābhyaḥ
Genitivepīyūṣavarṇāyāḥ pīyūṣavarṇayoḥ pīyūṣavarṇānām
Locativepīyūṣavarṇāyām pīyūṣavarṇayoḥ pīyūṣavarṇāsu

Adverb -pīyūṣavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria