Declension table of ?pīyūṣavarṇa

Deva

NeuterSingularDualPlural
Nominativepīyūṣavarṇam pīyūṣavarṇe pīyūṣavarṇāni
Vocativepīyūṣavarṇa pīyūṣavarṇe pīyūṣavarṇāni
Accusativepīyūṣavarṇam pīyūṣavarṇe pīyūṣavarṇāni
Instrumentalpīyūṣavarṇena pīyūṣavarṇābhyām pīyūṣavarṇaiḥ
Dativepīyūṣavarṇāya pīyūṣavarṇābhyām pīyūṣavarṇebhyaḥ
Ablativepīyūṣavarṇāt pīyūṣavarṇābhyām pīyūṣavarṇebhyaḥ
Genitivepīyūṣavarṇasya pīyūṣavarṇayoḥ pīyūṣavarṇānām
Locativepīyūṣavarṇe pīyūṣavarṇayoḥ pīyūṣavarṇeṣu

Compound pīyūṣavarṇa -

Adverb -pīyūṣavarṇam -pīyūṣavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria