Declension table of ?pīyūṣavarṇa

Deva

MasculineSingularDualPlural
Nominativepīyūṣavarṇaḥ pīyūṣavarṇau pīyūṣavarṇāḥ
Vocativepīyūṣavarṇa pīyūṣavarṇau pīyūṣavarṇāḥ
Accusativepīyūṣavarṇam pīyūṣavarṇau pīyūṣavarṇān
Instrumentalpīyūṣavarṇena pīyūṣavarṇābhyām pīyūṣavarṇaiḥ pīyūṣavarṇebhiḥ
Dativepīyūṣavarṇāya pīyūṣavarṇābhyām pīyūṣavarṇebhyaḥ
Ablativepīyūṣavarṇāt pīyūṣavarṇābhyām pīyūṣavarṇebhyaḥ
Genitivepīyūṣavarṇasya pīyūṣavarṇayoḥ pīyūṣavarṇānām
Locativepīyūṣavarṇe pīyūṣavarṇayoḥ pīyūṣavarṇeṣu

Compound pīyūṣavarṇa -

Adverb -pīyūṣavarṇam -pīyūṣavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria