Declension table of ?pīyūṣasāgara

Deva

MasculineSingularDualPlural
Nominativepīyūṣasāgaraḥ pīyūṣasāgarau pīyūṣasāgarāḥ
Vocativepīyūṣasāgara pīyūṣasāgarau pīyūṣasāgarāḥ
Accusativepīyūṣasāgaram pīyūṣasāgarau pīyūṣasāgarān
Instrumentalpīyūṣasāgareṇa pīyūṣasāgarābhyām pīyūṣasāgaraiḥ pīyūṣasāgarebhiḥ
Dativepīyūṣasāgarāya pīyūṣasāgarābhyām pīyūṣasāgarebhyaḥ
Ablativepīyūṣasāgarāt pīyūṣasāgarābhyām pīyūṣasāgarebhyaḥ
Genitivepīyūṣasāgarasya pīyūṣasāgarayoḥ pīyūṣasāgarāṇām
Locativepīyūṣasāgare pīyūṣasāgarayoḥ pīyūṣasāgareṣu

Compound pīyūṣasāgara -

Adverb -pīyūṣasāgaram -pīyūṣasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria