Declension table of ?pīyūṣapūrṇa

Deva

NeuterSingularDualPlural
Nominativepīyūṣapūrṇam pīyūṣapūrṇe pīyūṣapūrṇāni
Vocativepīyūṣapūrṇa pīyūṣapūrṇe pīyūṣapūrṇāni
Accusativepīyūṣapūrṇam pīyūṣapūrṇe pīyūṣapūrṇāni
Instrumentalpīyūṣapūrṇena pīyūṣapūrṇābhyām pīyūṣapūrṇaiḥ
Dativepīyūṣapūrṇāya pīyūṣapūrṇābhyām pīyūṣapūrṇebhyaḥ
Ablativepīyūṣapūrṇāt pīyūṣapūrṇābhyām pīyūṣapūrṇebhyaḥ
Genitivepīyūṣapūrṇasya pīyūṣapūrṇayoḥ pīyūṣapūrṇānām
Locativepīyūṣapūrṇe pīyūṣapūrṇayoḥ pīyūṣapūrṇeṣu

Compound pīyūṣapūrṇa -

Adverb -pīyūṣapūrṇam -pīyūṣapūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria