Declension table of ?pīyūṣamayūkha

Deva

MasculineSingularDualPlural
Nominativepīyūṣamayūkhaḥ pīyūṣamayūkhau pīyūṣamayūkhāḥ
Vocativepīyūṣamayūkha pīyūṣamayūkhau pīyūṣamayūkhāḥ
Accusativepīyūṣamayūkham pīyūṣamayūkhau pīyūṣamayūkhān
Instrumentalpīyūṣamayūkheṇa pīyūṣamayūkhābhyām pīyūṣamayūkhaiḥ pīyūṣamayūkhebhiḥ
Dativepīyūṣamayūkhāya pīyūṣamayūkhābhyām pīyūṣamayūkhebhyaḥ
Ablativepīyūṣamayūkhāt pīyūṣamayūkhābhyām pīyūṣamayūkhebhyaḥ
Genitivepīyūṣamayūkhasya pīyūṣamayūkhayoḥ pīyūṣamayūkhāṇām
Locativepīyūṣamayūkhe pīyūṣamayūkhayoḥ pīyūṣamayūkheṣu

Compound pīyūṣamayūkha -

Adverb -pīyūṣamayūkham -pīyūṣamayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria