Declension table of ?pīyūṣalaharī

Deva

FeminineSingularDualPlural
Nominativepīyūṣalaharī pīyūṣalaharyau pīyūṣalaharyaḥ
Vocativepīyūṣalahari pīyūṣalaharyau pīyūṣalaharyaḥ
Accusativepīyūṣalaharīm pīyūṣalaharyau pīyūṣalaharīḥ
Instrumentalpīyūṣalaharyā pīyūṣalaharībhyām pīyūṣalaharībhiḥ
Dativepīyūṣalaharyai pīyūṣalaharībhyām pīyūṣalaharībhyaḥ
Ablativepīyūṣalaharyāḥ pīyūṣalaharībhyām pīyūṣalaharībhyaḥ
Genitivepīyūṣalaharyāḥ pīyūṣalaharyoḥ pīyūṣalaharīṇām
Locativepīyūṣalaharyām pīyūṣalaharyoḥ pīyūṣalaharīṣu

Compound pīyūṣalahari - pīyūṣalaharī -

Adverb -pīyūṣalahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria