Declension table of ?pīyūṣakaṇikā

Deva

FeminineSingularDualPlural
Nominativepīyūṣakaṇikā pīyūṣakaṇike pīyūṣakaṇikāḥ
Vocativepīyūṣakaṇike pīyūṣakaṇike pīyūṣakaṇikāḥ
Accusativepīyūṣakaṇikām pīyūṣakaṇike pīyūṣakaṇikāḥ
Instrumentalpīyūṣakaṇikayā pīyūṣakaṇikābhyām pīyūṣakaṇikābhiḥ
Dativepīyūṣakaṇikāyai pīyūṣakaṇikābhyām pīyūṣakaṇikābhyaḥ
Ablativepīyūṣakaṇikāyāḥ pīyūṣakaṇikābhyām pīyūṣakaṇikābhyaḥ
Genitivepīyūṣakaṇikāyāḥ pīyūṣakaṇikayoḥ pīyūṣakaṇikānām
Locativepīyūṣakaṇikāyām pīyūṣakaṇikayoḥ pīyūṣakaṇikāsu

Adverb -pīyūṣakaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria