Declension table of ?pīyūṣagarala

Deva

NeuterSingularDualPlural
Nominativepīyūṣagaralam pīyūṣagarale pīyūṣagaralāni
Vocativepīyūṣagarala pīyūṣagarale pīyūṣagaralāni
Accusativepīyūṣagaralam pīyūṣagarale pīyūṣagaralāni
Instrumentalpīyūṣagaralena pīyūṣagaralābhyām pīyūṣagaralaiḥ
Dativepīyūṣagaralāya pīyūṣagaralābhyām pīyūṣagaralebhyaḥ
Ablativepīyūṣagaralāt pīyūṣagaralābhyām pīyūṣagaralebhyaḥ
Genitivepīyūṣagaralasya pīyūṣagaralayoḥ pīyūṣagaralānām
Locativepīyūṣagarale pīyūṣagaralayoḥ pīyūṣagaraleṣu

Compound pīyūṣagarala -

Adverb -pīyūṣagaralam -pīyūṣagaralāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria