Declension table of pīyūṣadhārā

Deva

FeminineSingularDualPlural
Nominativepīyūṣadhārā pīyūṣadhāre pīyūṣadhārāḥ
Vocativepīyūṣadhāre pīyūṣadhāre pīyūṣadhārāḥ
Accusativepīyūṣadhārām pīyūṣadhāre pīyūṣadhārāḥ
Instrumentalpīyūṣadhārayā pīyūṣadhārābhyām pīyūṣadhārābhiḥ
Dativepīyūṣadhārāyai pīyūṣadhārābhyām pīyūṣadhārābhyaḥ
Ablativepīyūṣadhārāyāḥ pīyūṣadhārābhyām pīyūṣadhārābhyaḥ
Genitivepīyūṣadhārāyāḥ pīyūṣadhārayoḥ pīyūṣadhārāṇām
Locativepīyūṣadhārāyām pīyūṣadhārayoḥ pīyūṣadhārāsu

Adverb -pīyūṣadhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria