Declension table of pīyūṣadhāman

Deva

MasculineSingularDualPlural
Nominativepīyūṣadhāmā pīyūṣadhāmānau pīyūṣadhāmānaḥ
Vocativepīyūṣadhāman pīyūṣadhāmānau pīyūṣadhāmānaḥ
Accusativepīyūṣadhāmānam pīyūṣadhāmānau pīyūṣadhāmnaḥ
Instrumentalpīyūṣadhāmnā pīyūṣadhāmabhyām pīyūṣadhāmabhiḥ
Dativepīyūṣadhāmne pīyūṣadhāmabhyām pīyūṣadhāmabhyaḥ
Ablativepīyūṣadhāmnaḥ pīyūṣadhāmabhyām pīyūṣadhāmabhyaḥ
Genitivepīyūṣadhāmnaḥ pīyūṣadhāmnoḥ pīyūṣadhāmnām
Locativepīyūṣadhāmni pīyūṣadhāmani pīyūṣadhāmnoḥ pīyūṣadhāmasu

Compound pīyūṣadhāma -

Adverb -pīyūṣadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria