Declension table of ?pīyūṣabhuj

Deva

MasculineSingularDualPlural
Nominativepīyūṣabhuk pīyūṣabhujau pīyūṣabhujaḥ
Vocativepīyūṣabhuk pīyūṣabhujau pīyūṣabhujaḥ
Accusativepīyūṣabhujam pīyūṣabhujau pīyūṣabhujaḥ
Instrumentalpīyūṣabhujā pīyūṣabhugbhyām pīyūṣabhugbhiḥ
Dativepīyūṣabhuje pīyūṣabhugbhyām pīyūṣabhugbhyaḥ
Ablativepīyūṣabhujaḥ pīyūṣabhugbhyām pīyūṣabhugbhyaḥ
Genitivepīyūṣabhujaḥ pīyūṣabhujoḥ pīyūṣabhujām
Locativepīyūṣabhuji pīyūṣabhujoḥ pīyūṣabhukṣu

Compound pīyūṣabhuk -

Adverb -pīyūṣabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria