Declension table of pīyūṣa

Deva

MasculineSingularDualPlural
Nominativepīyūṣaḥ pīyūṣau pīyūṣāḥ
Vocativepīyūṣa pīyūṣau pīyūṣāḥ
Accusativepīyūṣam pīyūṣau pīyūṣān
Instrumentalpīyūṣeṇa pīyūṣābhyām pīyūṣaiḥ pīyūṣebhiḥ
Dativepīyūṣāya pīyūṣābhyām pīyūṣebhyaḥ
Ablativepīyūṣāt pīyūṣābhyām pīyūṣebhyaḥ
Genitivepīyūṣasya pīyūṣayoḥ pīyūṣāṇām
Locativepīyūṣe pīyūṣayoḥ pīyūṣeṣu

Compound pīyūṣa -

Adverb -pīyūṣam -pīyūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria