Declension table of pīviṣṭha

Deva

NeuterSingularDualPlural
Nominativepīviṣṭham pīviṣṭhe pīviṣṭhāni
Vocativepīviṣṭha pīviṣṭhe pīviṣṭhāni
Accusativepīviṣṭham pīviṣṭhe pīviṣṭhāni
Instrumentalpīviṣṭhena pīviṣṭhābhyām pīviṣṭhaiḥ
Dativepīviṣṭhāya pīviṣṭhābhyām pīviṣṭhebhyaḥ
Ablativepīviṣṭhāt pīviṣṭhābhyām pīviṣṭhebhyaḥ
Genitivepīviṣṭhasya pīviṣṭhayoḥ pīviṣṭhānām
Locativepīviṣṭhe pīviṣṭhayoḥ pīviṣṭheṣu

Compound pīviṣṭha -

Adverb -pīviṣṭham -pīviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria