Declension table of pīviṣṭha

Deva

MasculineSingularDualPlural
Nominativepīviṣṭhaḥ pīviṣṭhau pīviṣṭhāḥ
Vocativepīviṣṭha pīviṣṭhau pīviṣṭhāḥ
Accusativepīviṣṭham pīviṣṭhau pīviṣṭhān
Instrumentalpīviṣṭhena pīviṣṭhābhyām pīviṣṭhaiḥ pīviṣṭhebhiḥ
Dativepīviṣṭhāya pīviṣṭhābhyām pīviṣṭhebhyaḥ
Ablativepīviṣṭhāt pīviṣṭhābhyām pīviṣṭhebhyaḥ
Genitivepīviṣṭhasya pīviṣṭhayoḥ pīviṣṭhānām
Locativepīviṣṭhe pīviṣṭhayoḥ pīviṣṭheṣu

Compound pīviṣṭha -

Adverb -pīviṣṭham -pīviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria