Declension table of ?pīvasvat

Deva

NeuterSingularDualPlural
Nominativepīvasvat pīvasvantī pīvasvatī pīvasvanti
Vocativepīvasvat pīvasvantī pīvasvatī pīvasvanti
Accusativepīvasvat pīvasvantī pīvasvatī pīvasvanti
Instrumentalpīvasvatā pīvasvadbhyām pīvasvadbhiḥ
Dativepīvasvate pīvasvadbhyām pīvasvadbhyaḥ
Ablativepīvasvataḥ pīvasvadbhyām pīvasvadbhyaḥ
Genitivepīvasvataḥ pīvasvatoḥ pīvasvatām
Locativepīvasvati pīvasvatoḥ pīvasvatsu

Adverb -pīvasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria