Declension table of ?pīvasvat

Deva

MasculineSingularDualPlural
Nominativepīvasvān pīvasvantau pīvasvantaḥ
Vocativepīvasvan pīvasvantau pīvasvantaḥ
Accusativepīvasvantam pīvasvantau pīvasvataḥ
Instrumentalpīvasvatā pīvasvadbhyām pīvasvadbhiḥ
Dativepīvasvate pīvasvadbhyām pīvasvadbhyaḥ
Ablativepīvasvataḥ pīvasvadbhyām pīvasvadbhyaḥ
Genitivepīvasvataḥ pīvasvatoḥ pīvasvatām
Locativepīvasvati pīvasvatoḥ pīvasvatsu

Compound pīvasvat -

Adverb -pīvasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria