Declension table of pītaśoṇita

Deva

MasculineSingularDualPlural
Nominativepītaśoṇitaḥ pītaśoṇitau pītaśoṇitāḥ
Vocativepītaśoṇita pītaśoṇitau pītaśoṇitāḥ
Accusativepītaśoṇitam pītaśoṇitau pītaśoṇitān
Instrumentalpītaśoṇitena pītaśoṇitābhyām pītaśoṇitaiḥ pītaśoṇitebhiḥ
Dativepītaśoṇitāya pītaśoṇitābhyām pītaśoṇitebhyaḥ
Ablativepītaśoṇitāt pītaśoṇitābhyām pītaśoṇitebhyaḥ
Genitivepītaśoṇitasya pītaśoṇitayoḥ pītaśoṇitānām
Locativepītaśoṇite pītaśoṇitayoḥ pītaśoṇiteṣu

Compound pītaśoṇita -

Adverb -pītaśoṇitam -pītaśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria