Declension table of ?pītavat

Deva

MasculineSingularDualPlural
Nominativepītavān pītavantau pītavantaḥ
Vocativepītavan pītavantau pītavantaḥ
Accusativepītavantam pītavantau pītavataḥ
Instrumentalpītavatā pītavadbhyām pītavadbhiḥ
Dativepītavate pītavadbhyām pītavadbhyaḥ
Ablativepītavataḥ pītavadbhyām pītavadbhyaḥ
Genitivepītavataḥ pītavatoḥ pītavatām
Locativepītavati pītavatoḥ pītavatsu

Compound pītavat -

Adverb -pītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria